G 27-18 Sārasvatavyākaraṇa

Manuscript culture infobox

Filmed in: G 27/18
Title: Sārasvatavyākaraṇa
Dimensions: 28.7 x 11.6 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari; none
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.:
Remarks:

Reel No. G 27/18

Inventory No. 62552

Title Sārasvatavyākaraṇa

Remarks

Author Anubhūtisvarūpa

Subject Vyākaraṇa

Language Sanskrit

Text Features Besides Anubhūtisvarūpa’s sūtrapāṭha and explanations, parts of Candrakīrti’s commentary have been included in the text.

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 28.7 x 11.6 cm

Binding Hole

Folios 66

Lines per Folio 7–8

Foliation figures in the bottom of the right-hand margin of the verso

Place of Deposit Bhaktapur (private)

Accession No. (running No.: 482)

Manuscript Features

The following folios are extant: 1–4; 6; 8–9; 11–15; 18–32; 34–38; 40–64; 66–74. Fol. 9 has been microfilmed between fols. 15 and 18.

Fols. 4; 9; 12; and 28 are damaged.

Above the foliation in the right-hand margin, the word rāmaḥ is written.

Excerpts

Beginning

śrīgaṇeśāyaṃ (!) namaḥ || namo hayagrīvāya ||

praṇamya paramātmānaṃ bāladhīvṛddhisiddhaye |
sārasvatīm ṛjuṃ kurvve prakriyāṃ nātivistarām ||
indrādayo pi yasyāntaṃ na yayuḥ śabdavāridheḥ |
prakriyāntasya kṛtsnasya kṣamo vaktuṃ naraḥ kathaṃ ||

tatra tāvat saṃjñā saṃvyavahārāya saṃgṛhyate || a i u ṛ ḷ samānāḥ || anena pratyāhāragrahaṇāya varṇāḥ parigaṇyante || teṣāṃ samānasaṃjñā ca vidhīyate || naiteṣu sūtreṣu sandhir anusandheyo vivakṣitatvāt vivakṣitas tu sandhir bbhavatīti niyamāt || laukikaprayoganiṣpattaye samayamātratvāc ca || hrasvadīrghaplutabhedāḥ savarṇāḥ || eteṣāṃ hrasvaḥ (!) dīrghaplutabhedāḥ parasparaṃ savarṇā bhaṇyante || lokāc cheṣasya siddhir iti vakṣyati || tato lokataḥ eva hrasvādisaṃjñā jñātavyā (!) || ekamātro hrasvaḥ || dvimātro dīrghaḥ || trimātraḥ plutaḥ || vyaṃ(fol. 2r1)janaṃ cārddhamātrakaṃ ||

(fol. 1v1–2r1)

End

liha āsvādane ho ḍhaḥ || tathor ddhaḥ || ṣṭubhiḥ ṣṭuḥ || upadhāyā laghor iti guṇaḥ || leḍha ḍhi iti sthite || ḍ(h)i ḍho lopo dīrghaś ca || ḍ(h)akārasya ḍhakāre pare lopo bhavati pūrvvasya ca dīrghaḥ || leḍ(h)i | līḍhaḥ || lihaṃti || ho ḍhaḥ || ṣaḍhoḥ kaḥ se dhātoḥ ṣakāraḍhakārayoḥ katvaṃ bhavati se pare || kaṣasaṃyoge kṣaḥ || lekṣi | līḍhaḥ | līḍha | lehmi | lihmaḥ | lihvaḥ || lihyāt | lihyātāṃ | lihyur ityādi || leḍhuḥ (!) | liḍ(h)āt | līḍhaṃ | lihantu | (ā)śritya ho ḍha iti ḍhatvaṃ || jhasād dhir heḥ || ṣṭutvaṃ || liḍhi (!) || liher (ddh)er i(ddhā) vaktavyaḥ || lihihi (!) || līḍhaṃ (!) | līḍha | lehāni | lehāva | lehāma || anadyatane || dibādāv a(ṭ) || guṇa (!) || disyor hasāt || vāvasāne || ukāraṭakārau || ale(ṭ) | aleṭ | alīḍhaṃ (!) | alīḍhaṃ (!) | aliham | alihma | alihā (!) || cakṣuṅ vyaktāyāṃ vāci || cakṣate iti sthite || skor ādyoś ca | saṃyogādyo sakārakakārayor lopo bhavati || dhātor jhase pare n.āmraśvarase padānte ca || iti kṣakāramadhye kakāralopaḥ || vyāṅ pūrvvaḥ || ⟪ṣu〉〉 || ṣṭubhiḥ ṣṭur iti || takāraḥ ṅitvād ātmanepadaṃ || vyācaṣṭe | vyācakṣāte | vyācakṣate

(fol. 74r7–v8)

Microfilm Details

Reel No. G 27/18

Date of Filming 17-11-1976

Exposures 72

Used Copy Berlin

Type of Film negative

Remarks Fols. 11v–12r and 21v–22r have been microfilmed twice.

Catalogued by OH

Date 15-11-2006